當(dāng)前位置:華人佛教 > 大藏經(jīng) > 密教部 >
大藏經(jīng)·首頁(yè)阿含部本緣部般若部法華部·華嚴(yán)部寶積部·涅槃部大集部經(jīng)集部密教部律部釋經(jīng)論部·毗曇部
中觀部·瑜伽部論集部經(jīng)疏部律疏部·論疏部諸宗部史傳部事匯部·外教部·目錄部古逸部·疑似部

大寒林圣難拏陀羅尼經(jīng) 第1392部

大寒林圣難拏陀羅尼經(jīng)

西天中印度摩伽陀國(guó)那爛陀寺三藏傳教大師賜紫沙門臣法天奉詔譯

如是我聞。一時(shí)薄伽梵。在王舍城中。是時(shí)尊者羅睺羅。游于孕欺迦耶怛曩地寒林之中。于大冢間。彼時(shí)有諸天魅龍魅藥叉羅剎緊捺啰[薛/女]嚕荼摩護(hù)啰誐。及余一切人非人。餓鬼部多比舍佐供畔拏等之所來(lái)魅。亦有多種異類烏鵲。獯狐豺狼蟲(chóng)蟻等。極多擾

于時(shí)尊者羅睺羅往詣佛所。到已頭面著地。禮世尊足圍繞三匝。涕淚悲泣立世尊前

爾時(shí)世尊告羅睺羅言。汝今云何涕淚悲泣住立我前。羅睺羅言如是世尊。我先住于王舍城孕欺迦耶怛曩地寒林之中。于大冢間。彼時(shí)有諸天魅龍魅藥叉羅剎緊捺啰[薛/女]嚕荼摩護(hù)啰誐。及余一切人非人。餓鬼部多比舍佐供畔拏等。皆來(lái)魅我。亦有多種異類鳥(niǎo)鵲獯狐豺狼諸蟲(chóng)蟻等。極擾惱我

爾時(shí)世尊告尊者羅睺羅。言羅睺羅汝今諦聽(tīng)此有大明秘密難拏陀羅尼。為擁護(hù)聽(tīng)眾。若苾芻苾芻尼鄔播索俱鄔播斯迦。長(zhǎng)夜利益得安樂(lè)故。說(shuō)此陀羅尼曰

怛(上)儞也(二合)他(去引一)阿(于肯反去)誐罔(武肯反)誐婆(蒲肯反去)誐(二)嚩[口*楞](轉(zhuǎn)舌)誐(三)僧(去)娑(引去)啰哆[口*朗](轉(zhuǎn)舌)誐 (上四)娑(去引)么嚩娜娑(去引五)婆(蒲肯反去)誐[口*爾](仁際反上)素啰(六)翳迦哆啰(上引)阿啰尾啰(七)哆啰尾啰(八引)哆啰哆啰尾啰(上引九)迦啰尾啰(引)迦啰迦啰尾啰(引十)印娜印娜罽(居翳反)娑(去引)羅(引十一)悍娑(去引)悍娑罽(準(zhǔn)上切)娑(去引)啰(引十二)嗶唧么攞(去引十三)么賀(引)枳佐(去引)尾呬(去)恥迦(去引十四)迦(去引)攞砌迦(去引)阿(于肯反)虞(去引)娜啰(引十五)惹(引)野(引)惹(引)耶梨迦(去引十六)際攞(去引)翳攞(去引十七)尾跢(去引)梨唧唧醯梨醯梨(十八)三(去)么底嚩素么底(十九)祖魯曩恥(上)祖魯祖魯曩恥(上二十)祖攞曩(引)奶(上)矩曩(引)奶(上二十一)賀(引)栗吒枳(二十二)迦(去引)栗(去)吒枳迦(去引)栗吒枳(二十三)矯(魚夭反)哩巘馱(去引)哩(二十四)贊拏(上)里么(引)登(去)儗(二十五)達(dá)啰抳陀(去引)啰抳(二十六)塢瑟怛啰(三合)播(上)栗計(jì)(二十七)迦左迦(引)哩計(jì)嚩羅曩(引)奶(二十八)迦(去引)羯栗計(jì)(二十九)攞攞么底(三十)啰乞叉(二合)么底(三十一)嚩啰(引)矩禮(三十二)么儞也(二合)帝(三十三)塢怛跛(二合)禮迦啰尾[口*(隸-木+士)](三十四)多啰尾[口*(隸-木+士)](三十五)哆啰哆啰尾[口*(隸-木+士)]矩嚕尾[口*(隸-木+士)]矩嚕矩嚕尾[口*(隸-木+士)](三十六)祖嚕祖嚕尾[口*(隸-木+士)](三十七)么賀(引)尾[口*(隸-木+士)]誐啰么底(三十八)拶啰么底(三十九)啰乞叉(二合)么底(四十)薩(轉(zhuǎn)舌)嚩(引)啰他(二合)娑(上)馱[寧*頁(yè)](上四十一)跛啰么(引轉(zhuǎn)舌呼)啰他(二合)娑(引去)馱[寧*頁(yè)](上四十二)阿缽啰(二合)底賀帝(四十三)印捺嚕(二合)啰(引)惹(引四十四)素(引)謨(去引)啰(引)惹(引四十五)嚩嚕[口*女] (拏矩反)啰(引)惹(引四十六)矩吠(無(wú)閉反)嚕(引)啰(引)惹(引四十七)么曩(引)悉尾(二合上)啰(引)惹(引四十八)嚩(去引)素罽啰(引)惹(引四十九)難(去)拏(上引)仡[寧*頁(yè)](二合)啰(引)惹(引五十)沒(méi)度(去引)娑賀娑啰(二合引)地跛底(丁曳反)啰(引)惹(引五十一)沒(méi)度(去引)婆(去) 誐挽(無(wú)泮反)達(dá)(轉(zhuǎn)舌)么娑嚩(二合引)弭啰(引)惹(引五十二)阿弩哆(上)嚕(去引)路(去引)迦(去引)努劍跛迦(五十三)啰乞叉(二合)啰乞叉(二合)[牟*含](去引)阿呬崩(去引五十四)薩(轉(zhuǎn)舌) 嚩薩怛嚩(二合引)難(去引)左(五十五)啰乞產(chǎn)(二合引)迦嚕(去引)都(五十六)跛哩怛啰(二合)喃(上五十七)跛哩[薛/女]啰(二合)憾(五十八)跛哩播攞能(去五十九)扇(引)底孕(二合)娑嚩(二合)悉底也(三合)野能(去六十)難(上)拏跛哩賀(引)囕(六十一)設(shè)娑怛啰(三合)跛哩賀(引)囕(六十二)尾灑努灑喃(上六十三)尾灑曩(引)舍喃(上六十四)枲(上)么(引)滿(去重呼)鄧(上)陀(去引)啰抳(上六十五)滿鄧(上)左矩啰挽(二合無(wú)漢反)睹(六十六)爾(上仁際反)嚩都挽(無(wú)缽反)哩灑(二合)舍蹬(六十七)跛舍野(二合)都設(shè)啰那(上引)設(shè)蹬(六十八)怛儞也(二合)他(上引六十九) 嚩攞嚩底(七十)拶啰么底(七十一)哆攞么底(七十二)洛乞叉(二合)么底(七十三)啰乞叉(二合)么底(七十四)護(hù)嚕么底(七十五)護(hù)(上)嚕護(hù)(上)嚕(七十六)普嚕普嚕(七十七)拶啰拶啰(七十八)設(shè)睹嚨(二合)詎(其據(jù)反)嚕詎嚕(七十九)么底么底(八十)普弭贊抳(上八十一)迦(去引)里計(jì)置(八十二)阿枳娑攞(引)比(上)禰(八十三)娑(引)么曩帝(八十四)護(hù)(上)禮窣兔(二合)禮娑他(二合)攞始伽[口*(隸-木+士)](八十五)惹(引)野窣兔(二合引)禮(八十六)惹攞曩(引)奶(上八十七)祖魯曩(引)奶(上八十八)嚩(引)仡挽(二合無(wú)漢反)馱儞(八十九)尾嚕(去引)賀抳素(引)魯呬(上)帝(九十)阿拏(上)[口*(隸-木+士)](上)半拏(上)[口*(隸-木+士)](上九十一)迦啰(引)禮(九十二)緊曩[口*(隸-木+士)](上九十三)計(jì)庾[口*(隸-木+士)](上九十四)計(jì)都么底(九十五)普蹬誐謎(九十六)普哆么底嘆儞曳(上二合)瞢(上)誐禮曳(九十七二合)么賀(引)嚩攞(九十八)魯(引)呬多母(上)禮(九十九)阿拶魯抳(上一百)馱啰馱啰(引一百一)惹野(引)里計(jì)(一百二)惹野嬌(魚夭反)[口*路](去引)賀抳(一百三)祖嚕祖嚕(一百四) [口*論](盧恩反轉(zhuǎn)舌)馱[口*論](淮上)馱(一百五)普嚕普嚕(一百六)麌嚕麌嚕(一百七)詎(淮前)嚕詎嚕(一百八)么底么底(一百九)滿(重呼)兔么底(一百十)度(上)[口*論](淮上切)馱嚕馱[口*梨](一百十一)馱(上) [口*(隸-木+士)](上)馱(上)[口*(隸-木+士)](上一百十二)尾達(dá)[口*(隸-木+士)]尾么底尾瑟?jiǎng)?二合)婆(去)禰(一百十三)曩(引)舍禰尾曩(引)舍禰(一百十四)滿(去重呼)馱禰謨(去引)乞叉(二合)抳(一百十五)尾謨(去引)拶禰(一百十六)謨(去引)賀禰婆(去引)嚩禰(一百十七)戍(引)馱(去)禰僧(去)戍馱禰(去一百十八)尾戍(引)馱(去)禰(一百十九)僧(去)契(上)啰抳(一百二十)僧(去)髻啰禰(一百二十一)僧(去)瑳(引)娜禰(一百二十二)僧砌(上)那禰(一百二十三)娑(引去)度跢(上)嚕(一百二十四)么(引)儞 (上)么(引)儞(上)賀啰賀啰(一百二十五)滿度么底(一百二十六)呬哩呬哩(一百二十七)企哩企哩伽啰禮(一百二十八)護(hù)嚕護(hù)嚕(一百二十九)冰(去)誐禮(一百三十)曩謨(引)窣睹(二合)沒(méi)馱(去引)喃(去)婆誐嚩蹬(引)娑嚩(二合引)賀(引一百三十一)

tad yathaa, a^ngaa va^ngaa kali^ngaa bha^ngaa vara^ngaa sa^msaaratara^ngaa, saasada^ngaa, bhagaa, asuraa, ekatara^ngaa, asuraviiraa, tara viiraa tara tara viiraa, kara viiraa, kara kara viiraa, indraa indra kisaraa, hansaa hansa kisaraa picimalaa. mahaaceiccaa. vihe.thikaa, kaalucchikaa, a^ngaadaraa jayaa jayaa likaa delaa elaa cintaali, cili cili hili hili sumati, vasuvati, culu na.d.de, culu culu nadre, culu 3 na.d.de, culu naa.di, kunaadi, haarii.taki 2, kaarii.taki 2, varii.taki 2 gauri 2 gandhaari, ca.n.daali, vctaali, maata^ngi, vacasi, dhara^ni, dhara^ni, tara^ni taara^ni, .da^m.s.tramaalike, kaca kaacike, kaca vaacike, caranaa.tike, kaka lipte, lalamati, lak.samat ,varaaha ku- le, matpale(?), utpale, dhaaraa kuli paaraa kuli, karaviire, kara kara viire, tara viire, tara tara viire, kuru viire, kuru kuru vii- re, curu viire, curu 2 viire, mahaa viire, iramati, caramati, rak.samati, sarvaartha saadhani, paramaartha saadhani, aprati hate, indro raajaa, yamo raajaa, var.no raajaa, kuvero raajaa, kumbaa.n.do raajaa, manasvii raajaa, vaasukii raajaa, da.n.dakii raajaa,da.n.daagnii raajaa, dh.rtaraa.s.tro raajaa, viruu.dako raajaa, virupak.so raajaa, brahmaa sahasraadhipatii raajaa, buddho bhagavaan dharma svaamii raajaa, anutta- ro lokaanukampaka.h. manasaparivaarasya sarvasattvaa~nca rak.sa^m kurvantu gupti^m parigraa.na^m parigraaha^m paripaara^m `saant- i^m svastyana^m da.n.da parihaara^m `sastra parihaara^m vi.saduu.sa.na^m vi.sanaa`sana^m `siimaavandhandhara.nii vandha~nca kuruvantu jiivatu var.sa `sata^m pa`syatu `saradaa^m `sata^m. tad yathaa, ilaamilaa, utpalaa, iramati viramati rak.samati haramati talamati la- k.samati, kuru 2 mati, hurumati huru 2, phuru 2, curu 2, khara 2, khuru 2 mati 2 bhuumi ca.n.da, kaalike, abhisa^mlaa.site, sa- malate, hule sthuule sthuule `sikhare, jaya sthuule, valavaduu(?), jayana^nge, cala naa.di, curu naa.di, curu curu aa.di, vaag vand- hani, virohini, gorohini, a.n.dare pa.n.dare, karaale, kinnare, vidure, keyure ketumati, bhuutamati, bhuuta^ngame, dhauye ma^ngal- ye, hiranye garbhe. mahaavale, avale, kitamuule, acala ca.n.de, dhurandharaa, jayaa like, jayaa gorohioi, curu 2 phuru 2 cundha 2 khuru 2 phuru 2 khuramati, vandhamati svaahaa, dhurandhare 2 vidhare. vimati, viskambhini, bhaavani vibhaavani, naa`sani vinaa`sani, vandhani, mok.sa.ni `sodhani, saadhani, sa^m`sodhani, vi`sodhani, sa^mkhira.ni, sa^mkira.ni sa^mcchindani. saadhu turamaa- ne, turu 2 manohara 2 vandhumati, hiri 2 khiri 2 khurali, huru 2 khuru 2 pi^ngale mano`stu buddhaanaa^m bhagavataa^m svaahaa.

復(fù)次羅喉羅。此大明陀羅尼念誦之人。能以香花而作供養(yǎng)。及結(jié)印契志心念誦一百八遍結(jié)諸線索系于手上及安頸上。即得周遍百踰繕那能為擁護(hù)。人非人等悉皆遠(yuǎn)離。亦乃不被水火之所焚漂刀杖毒藥瘧病沴疾。不能侵害亦不中夭尾怛拏病及明咒術(shù)。誦此真言皆得安樂(lè)。若他系縛即得解脫一切災(zāi)惱。言誦斗諍亦悉除滅

若有鬼魅來(lái)作嬈亂不退散者。但專志心誦此真言。彼等鬼神見(jiàn)持誦人。如執(zhí)金剛大藥叉主純一金剛。威猛熾盛炎烈火焰。四大天

王各執(zhí)鐵輪。鋒利刀劍逐令馳散。頭破七分身體劈裂

若彼鬼魅還本住處。彼諸同類不容入眾。亦不令住阿吒迦嚩底大王都城。復(fù)次羅睺羅此難拏大明陀羅尼志心誦持。即得遠(yuǎn)離王賊水火毒氣刀杖。曠野山林險(xiǎn)難惡道。往來(lái)之者一切無(wú)畏

復(fù)次羅睺羅。此難拏大明陀羅尼。九十一殑伽沙數(shù)諸佛。已說(shuō)今說(shuō)當(dāng)說(shuō)。具足神通。大神通者諸天龍藥叉犍闥婆阿素洛[薛/女]魯荼摩護(hù)啰誐。一切群生圍繞禮拜。彼諸眾生離一切怖皆得安樂(lè)

時(shí)尊者羅睺羅及諸大眾聞世尊說(shuō)一心信受禮佛而退

相關(guān)推薦
  • 大寒林圣難拏陀羅尼經(jīng) 第1392部