當(dāng)前位置:華人佛教 > 佛咒大全 > 觀音咒 >

觀音咒注音,佛教觀音心咒全文注音

\

  以下為觀音咒咒文及注音標(biāo)識。括號內(nèi)為注音標(biāo)識。

  (藏傳)十一面觀音根本咒(大悲咒,持咒版)

  納牟 拉的納 的拉呀呀  (namo ratna trayaaya)

  納摩 阿利呀 及泥呀納 薩阿噶拉  (namah aarya jn~aana saagara)

  拜漏佳鈉 播優(yōu)哈 拉阿加阿呀  (vairocana vyuuha raajaaya)

  達他阿噶達阿呀 阿日哈帶 薩呣呀個薩呣布塔阿呀  (tathaagataaya arhate samyak-sambuddhaaya)

  納摩 薩日哇 達他阿噶帶 破呀 阿日哈帶 破呀  (namah sarva tathaagatebhyah arhatebhya)

  薩呣呀個薩呣布臺 破呀  (samyak-sambuddhebhyah)

  納摩 阿利呀阿哇樓個依帶 西哇拉阿呀  (namah aarya avalokite s/varaaya)

  包提薩的哇呀 瑪哈阿 薩的哇呀 瑪哈阿噶阿盧尼 噶阿呀  (bodhisttvaya mahaa-sattvaya mahaa-kaarun.i-kaaya)(其中的“盧”和 “尼”都是卷舌音)

  達地呀他阿 阿烏呣  (tadyathaa aum)

  塔拉 塔拉 替利 替利 吐盧 吐盧  (dhara dhara dhiri dhiri dhuru dhuru)

  伊齋 外齋 佳類 佳類 播拉佳類 播拉佳類  (it.t.e va-it.t.e cale cale pra-cale pra-cale)

  固蘇買 固蘇瑪哇累 伊麗呣伊麗 基帝  (kusume kusumavare ilim ili citi)

  及哇喇呣阿叭納阿呀 斯哇阿哈阿  (jvalam aapanaaya svaahaa)

  說明:

  1. ra ro ru re ri r n.i t.t.e 都是都是卷舌音,發(fā)音時舌尖上卷接觸上腭;

  2. c 和 j 都是舌根音,發(fā)音時舌尖下降,舌根向上抬;

  3. t th d dh n l 都是齒音,發(fā)音時舌尖向前伸接觸上齒,近似英語中 th 的發(fā)音;

精彩推薦